Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 115/ मन्त्र 1
सूक्त - अथर्वाङ्गिराः
देवता - सविता, जातवेदाः
छन्दः - अनुष्टुप्
सूक्तम् - पापलक्षणनाशन सूक्त
प्र प॑ते॒तः पा॑पि लक्ष्मि॒ नश्ये॒तः प्रामुतः॑ पत। अ॑य॒स्मये॑ना॒ङ्केन॑ द्विष॒ते त्वा स॑जामसि ॥
स्वर सहित पद पाठप्र । प॒त॒ । इ॒त: । पा॒पि॒ । ल॒क्ष्मि॒ । नश्य॑ । इ॒त: । प्र । अ॒मुत॑: । प॒त॒ । अ॒य॒स्मये॑न । अ॒ङ्केन॑ । द्वि॒ष॒ते । त्वा॒ । आ । स॒जा॒म॒सि॒ ॥१२०.१॥
स्वर रहित मन्त्र
प्र पतेतः पापि लक्ष्मि नश्येतः प्रामुतः पत। अयस्मयेनाङ्केन द्विषते त्वा सजामसि ॥
स्वर रहित पद पाठप्र । पत । इत: । पापि । लक्ष्मि । नश्य । इत: । प्र । अमुत: । पत । अयस्मयेन । अङ्केन । द्विषते । त्वा । आ । सजामसि ॥१२०.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 115; मन्त्र » 1
Translation -
Let the evil tendency fly away from here, let it vanish from here and from there. I fix it to the aversive role of the aversion with the bar of iron.