अथर्ववेद - काण्ड 7/ सूक्त 20/ मन्त्र 1
अन्व॒द्य नोऽनु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम्। अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तां दा॒शुषे॒ मम॑ ॥
स्वर सहित पद पाठअनु॑ । अ॒द्य । न॒: । अनु॑ऽमति: । य॒ज्ञम् । दे॒वेषु॑ । म॒न्य॒ता॒म् । अ॒ग्नि: । च॒ । ह॒व्य॒ऽवाह॑न: भव॑ताम् । दा॒शुषे॑ । मम॑ ॥२१.१॥
स्वर रहित मन्त्र
अन्वद्य नोऽनुमतिर्यज्ञं देवेषु मन्यताम्। अग्निश्च हव्यवाहनो भवतां दाशुषे मम ॥
स्वर रहित पद पाठअनु । अद्य । न: । अनुऽमति: । यज्ञम् । देवेषु । मन्यताम् । अग्नि: । च । हव्यऽवाहन: भवताम् । दाशुषे । मम ॥२१.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 20; मन्त्र » 1
Translation -
Let Anumati, the full-moon night be convenient and suitable for our yajna performed in the midst of learned men. Let the fire be carrier of the substance of oblations offered there in for me, the performer of yajna.