अथर्ववेद - काण्ड 7/ सूक्त 20/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - अनुमतिः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - अनुमति सूक्त
यत्ते॒ नाम॑ सु॒हवं॑ सुप्रणी॒तेऽनु॑मते॒ अनु॑मतं सु॒दानु॑। तेना॑ नो य॒ज्ञं पि॑पृहि विश्ववारे र॒यिं नो॑ धेहि सुभगे सु॒वीर॑म् ॥
स्वर सहित पद पाठयत् । ते॒ । नाम॑ । सु॒ऽहव॑म् । सु॒ऽप्र॒नी॒ते॒ । अनु॑ऽमते । अनु॑ऽमतम् । सु॒ऽदानु॑ । तेन॑ । न॒: । य॒ज्ञम् । पि॒पृ॒हि॒ । वि॒श्व॒ऽवा॒रे॒ । र॒यिम् । न॒: । धे॒हि॒ । सु॒ऽभ॒गे॒ । सु॒ऽवीर॑म् ॥२१.४॥
स्वर रहित मन्त्र
यत्ते नाम सुहवं सुप्रणीतेऽनुमते अनुमतं सुदानु। तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥
स्वर रहित पद पाठयत् । ते । नाम । सुऽहवम् । सुऽप्रनीते । अनुऽमते । अनुऽमतम् । सुऽदानु । तेन । न: । यज्ञम् । पिपृहि । विश्वऽवारे । रयिम् । न: । धेहि । सुऽभगे । सुऽवीरम् ॥२१.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 20; मन्त्र » 4
Translation -
The glamour and brilliance of this full-moon night is praised by all, it is the good creation of God, it gives very nice pleasure and energy to all and it is pleasant to everyone. Therefore, let this all-desired lustrous one become the source of accomplishing our yajna and giving us the riches full of heroes.