Loading...
अथर्ववेद > काण्ड 7 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 26/ मन्त्र 3
    सूक्त - मेधातिथिः देवता - विष्णुः छन्दः - त्र्यवसाना षट्पदा विराट्शक्वरी सूक्तम् - विष्णु सूक्त

    यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑। उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नस्कृधि। घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर ॥

    स्वर सहित पद पाठ

    यस्य॑ । उ॒रुषु॑ । त्रि॒षु । वि॒ऽक्रम॑णेषु । अ॒धि॒ऽक्षि॒यन्त‍ि । भुव॑नान‍ि । विश्वा॑ । उ॒रु । वि॒ष्णो॒ इति॑ । वि । क्र॒म॒स्व॒ । उ॒रु । क्षया॑य । न॒: । कृ॒धि॒ । घृ॒तम् । घृ॒त॒ऽयो॒ने॒ । पि॒ब॒ । प्रऽप्र॑ । य॒ज्ञऽप॑तिम् । ति॒र॒ ॥२७.३॥


    स्वर रहित मन्त्र

    यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा। उरु विष्णो वि क्रमस्वोरु क्षयाय नस्कृधि। घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥

    स्वर रहित पद पाठ

    यस्य । उरुषु । त्रिषु । विऽक्रमणेषु । अधिऽक्षियन्त‍ि । भुवनान‍ि । विश्वा । उरु । विष्णो इति । वि । क्रमस्व । उरु । क्षयाय । न: । कृधि । घृतम् । घृतऽयोने । पिब । प्रऽप्र । यज्ञऽपतिम् । तिर ॥२७.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 26; मन्त्र » 3

    Translation -
    He is the All-pervading Divinity in whose three grand arrangements all the worlds and creatures have their habitation. O All-pervading Lord! Thou pervadest everything and makes the worlds for my stay and habitation. O All-supporting Lord! thou art the prima! cause of light and thou protects the light of knowledge. Please promote the performer of yajna more and more.

    इस भाष्य को एडिट करें
    Top