अथर्ववेद - काण्ड 7/ सूक्त 26/ मन्त्र 5
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः। इ॒तो धर्मा॑णि धा॒रय॑न् ॥
स्वर सहित पद पाठत्रीणि॑ । प॒दा । वि । च॒क्र॒मे॒ । विष्णु॑: । गो॒पा: । अदा॑भ्य: । इ॒त: । धर्मा॑णि । धा॒रय॑न् ॥२७.५॥
स्वर रहित मन्त्र
त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः। इतो धर्माणि धारयन् ॥
स्वर रहित पद पाठत्रीणि । पदा । वि । चक्रमे । विष्णु: । गोपा: । अदाभ्य: । इत: । धर्माणि । धारयन् ॥२७.५॥
अथर्ववेद - काण्ड » 7; सूक्त » 26; मन्त्र » 5
Translation -
The All-pervading Divinity who is the guardian of all and whom none can overpower has created the objects of the universe in three order ordaining the laws of nature from within.