Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 46/ मन्त्र 3
सूक्त - अथर्वा
देवता - सिनीवाली
छन्दः - त्रिष्टुप्
सूक्तम् - सिनीवाली सूक्त
या वि॒श्पत्नीन्द्र॒मसि॑ प्र॒तीची॑ स॒हस्र॑स्तुकाभि॒यन्ती॑ दे॒वी। विष्णोः॑ पत्नि॒ तुभ्यं॑ रा॒ता ह॒वींषि॒ पतिं॑ देवि॒ राध॑से चोदयस्व ॥
स्वर सहित पद पाठया । वि॒श्पत्नी॑ । इन्द्र॑म् । असि॑ । प्र॒तीची॑ । स॒हस्र॑ऽस्तुका । अ॒भि॒ऽयन्ती॑ । दे॒वी । विष्णो॑: । प॒त्नि॒ । तुभ्य॑म् । रा॒ता । ह॒वींषि॑ । पति॑म् । दे॒वि॒ । राध॑से । चो॒द॒य॒स्व॒ ॥४८.३॥
स्वर रहित मन्त्र
या विश्पत्नीन्द्रमसि प्रतीची सहस्रस्तुकाभियन्ती देवी। विष्णोः पत्नि तुभ्यं राता हवींषि पतिं देवि राधसे चोदयस्व ॥
स्वर रहित पद पाठया । विश्पत्नी । इन्द्रम् । असि । प्रतीची । सहस्रऽस्तुका । अभिऽयन्ती । देवी । विष्णो: । पत्नि । तुभ्यम् । राता । हवींषि । पतिम् । देवि । राधसे । चोदयस्व ॥४८.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 46; मन्त्र » 3
Translation -
This first part of dark-night which protect the worldly subject, which is different from full dark-night, coming towards Sun is praised by all and is the wondrous phenomenon of the world. It is the Patni, the guarding factor of yajna and oblation is offered for it, let it make the yajna effective in giving bounty.