अथर्ववेद - काण्ड 7/ सूक्त 70/ मन्त्र 5
अपि॑ नह्यामि ते बा॒हू अपि॑ नह्याम्या॒स्यम्। अ॒ग्नेर्घो॒रस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥
स्वर सहित पद पाठअपि॑ । न॒ह्या॒मि॒ । ते॒ । बा॒हू इति॑ । अपि॑ । न॒ह्या॒मि॒ । आ॒स्य᳡म् । अ॒ग्ने: । घो॒रस्य॑ । म॒न्युना॑ । तेन॑ । ते॒ । अ॒व॒धि॒ष॒म् । ह॒वि: ॥७३.५॥
स्वर रहित मन्त्र
अपि नह्यामि ते बाहू अपि नह्याम्यास्यम्। अग्नेर्घोरस्य मन्युना तेन तेऽवधिषं हविः ॥
स्वर रहित पद पाठअपि । नह्यामि । ते । बाहू इति । अपि । नह्यामि । आस्यम् । अग्ने: । घोरस्य । मन्युना । तेन । ते । अवधिषम् । हवि: ॥७३.५॥
अथर्ववेद - काण्ड » 7; सूक्त » 70; मन्त्र » 5
Translation -
I, the man of intuitional power introvert the thought and action of this man and binds his Asyani, the centrifugal tendency to make it centripetal, and through the mighty antidote of terrible fire of discrimination destroy his tendency of wordly affection.