अथर्ववेद - काण्ड 7/ सूक्त 70/ मन्त्र 4
अपा॑ञ्चौ त उ॒भौ बा॒हू अपि॑ नह्याम्या॒स्यम्। अ॒ग्नेर्दे॒वस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥
स्वर सहित पद पाठअपा॑ञ्चौ । ते॒ । उ॒भौ । बा॒हू इति॑ । अपि॑ । न॒ह्या॒मि॒ । आ॒स्य᳡म् । अ॒ग्ने: । दे॒वस्य॑ । म॒न्युना॑ । तेन॑ । ते॒ । अ॒व॒धि॒ष॒म् । ह॒वि: ॥७३.४॥
स्वर रहित मन्त्र
अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम्। अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः ॥
स्वर रहित पद पाठअपाञ्चौ । ते । उभौ । बाहू इति । अपि । नह्यामि । आस्यम् । अग्ने: । देवस्य । मन्युना । तेन । ते । अवधिषम् । हवि: ॥७३.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 70; मन्त्र » 4
Translation -
I, the man engaged in performing good acts like yajna etc. introvert Ubhau Bahu, the thought and action of this man in contrariety to their previous engagement and keep bondage on his mouth to save him from worldly enjoyments and through the mighty antidote of terrible fire of discrimination destroy his tendency of worldly affection.