अथर्ववेद - काण्ड 7/ सूक्त 70/ मन्त्र 3
सूक्त - अथर्वा
देवता - श्येनः
छन्दः - पुरःककुम्मत्यनुष्टुप्
सूक्तम् - शत्रुदमन सूक्त
अ॑जिराधिरा॒जौ श्ये॒नौ सं॑पा॒तिना॑विव। आज्यं॑ पृतन्य॒तो ह॑तां॒ यो नः॒ कश्चा॑भ्यघा॒यति॑ ॥
स्वर सहित पद पाठअ॒जि॒र॒ऽअ॒धि॒रा॒जौ । श्ये॒नौ । सं॒पा॒तिनौ॑ऽइव । आज्य॑म् । पृ॒त॒न्य॒त: । ह॒ता॒म् । य: । न॒: । क: । च॒ । अ॒भि॒ऽअ॒घा॒यति ॥७३.३॥
स्वर रहित मन्त्र
अजिराधिराजौ श्येनौ संपातिनाविव। आज्यं पृतन्यतो हतां यो नः कश्चाभ्यघायति ॥
स्वर रहित पद पाठअजिरऽअधिराजौ । श्येनौ । संपातिनौऽइव । आज्यम् । पृतन्यत: । हताम् । य: । न: । क: । च । अभिऽअघायति ॥७३.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 70; मन्त्र » 3
Translation -
These two, the calamity of disease and death which are very swift in their attack, like the falcon sweeping on prey destroy the knowledge and effort of the man who is fighting the battle of life in the world and whoever is designing to inflict injury on us.