अथर्ववेद - काण्ड 7/ सूक्त 97/ मन्त्र 2
समि॑न्द्र नो॒ मन॑सा नेष॒ गोभिः॒ सं सू॒रिभि॑र्हरिव॒न्त्सं स्व॒स्त्या। सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां॑ सुम॒तौ य॒ज्ञिया॑नाम् ॥
स्वर सहित पद पाठसम् । इ॒न्द्र॒ । न॒: । मन॑सा । ने॒ष॒ । गोभि॑: । सम् । सू॒रिऽभि॑: । ह॒रि॒ऽव॒न् । सम् । स्व॒स्त्या । सम् । ब्रह्म॑णा । दे॒वऽहि॑तम् । यत् । अस्ति॑ । सम् । दे॒वाना॑म् । सु॒ऽम॒तौ । य॒ज्ञिया॑नाम् ॥१०२.२॥
स्वर रहित मन्त्र
समिन्द्र नो मनसा नेष गोभिः सं सूरिभिर्हरिवन्त्सं स्वस्त्या। सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमतौ यज्ञियानाम् ॥
स्वर रहित पद पाठसम् । इन्द्र । न: । मनसा । नेष । गोभि: । सम् । सूरिऽभि: । हरिऽवन् । सम् । स्वस्त्या । सम् । ब्रह्मणा । देवऽहितम् । यत् । अस्ति । सम् । देवानाम् । सुऽमतौ । यज्ञियानाम् ॥१०२.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 97; मन्त्र » 2
Translation -
O Indra (Almighty Divinity)! please unite us with sound mind, unite us with sound limbs, keep us in company of the learned and connect us with blessedness. O Destroyer of miseries! unite us with whatever is the divine merit through the knowledge of the Vedas and keep me in favor of the learned ones who perform the yajnas.