Loading...
अथर्ववेद > काण्ड 7 > सूक्त 97

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 97/ मन्त्र 6
    सूक्त - अथर्वा देवता - इन्द्राग्नी छन्दः - त्रिपदा प्राजापत्या बृहती सूक्तम् - यज्ञ सूक्त

    ए॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू॑क्तवाकः। सु॒वीर्यः॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    ए॒ष: । ते॒ । य॒ज्ञ: । य॒ज्ञ॒ऽप॒ते॒ । स॒हऽसू॑क्तवाक: । सु॒ऽवीर्य॑: । स्वाहा॑ ॥१०२.६॥


    स्वर रहित मन्त्र

    एष ते यज्ञो यज्ञपते सहसूक्तवाकः। सुवीर्यः स्वाहा ॥

    स्वर रहित पद पाठ

    एष: । ते । यज्ञ: । यज्ञऽपते । सहऽसूक्तवाक: । सुऽवीर्य: । स्वाहा ॥१०२.६॥

    अथर्ववेद - काण्ड » 7; सूक्त » 97; मन्त्र » 6
    Top