अथर्ववेद - काण्ड 7/ सूक्त 97/ मन्त्र 6
सूक्त - अथर्वा
देवता - इन्द्राग्नी
छन्दः - त्रिपदा प्राजापत्या बृहती
सूक्तम् - यज्ञ सूक्त
ए॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू॑क्तवाकः। सु॒वीर्यः॒ स्वाहा॑ ॥
स्वर सहित पद पाठए॒ष: । ते॒ । य॒ज्ञ: । य॒ज्ञ॒ऽप॒ते॒ । स॒हऽसू॑क्तवाक: । सु॒ऽवीर्य॑: । स्वाहा॑ ॥१०२.६॥
स्वर रहित मन्त्र
एष ते यज्ञो यज्ञपते सहसूक्तवाकः। सुवीर्यः स्वाहा ॥
स्वर रहित पद पाठएष: । ते । यज्ञ: । यज्ञऽपते । सहऽसूक्तवाक: । सुऽवीर्य: । स्वाहा ॥१०२.६॥
अथर्ववेद - काण्ड » 7; सूक्त » 97; मन्त्र » 6
Translation -
O performer of the yajna! this your yajna is accomplished with hymn and the verses and it is strengthened by the Vedic words.