Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 3
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - साम्न्युष्णिक् सूक्तम् - विराट् सूक्त

    तां द्विमू॑र्धा॒र्त्व्योधो॒क्तां मा॒यामे॒वाधो॑क्।

    स्वर सहित पद पाठ

    ताम् । द्विऽमू॑र्धा । अ॒र्त्व्य᳡: । अ॒धो॒क् । ताम् । मा॒याम् । ए॒व । अ॒धो॒क् ॥१३.३॥


    स्वर रहित मन्त्र

    तां द्विमूर्धार्त्व्योधोक्तां मायामेवाधोक्।

    स्वर रहित पद पाठ

    ताम् । द्विऽमूर्धा । अर्त्व्य: । अधोक् । ताम् । मायाम् । एव । अधोक् ॥१३.३॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 4; मन्त्र » 3
    Top