अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 15
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - विराड्गायत्री
सूक्तम् - विराट् सूक्त
तां बृह॒स्पति॑राङ्गिर॒सोधो॒क्तां ब्रह्म॑ च॒ तप॑श्चाधोक्।
स्वर सहित पद पाठताम् । बृह॒स्पति॑: । आ॒ङ्गि॒र॒स: । अ॒धो॒क् । ताम् । ब्रह्म॑ । च॒ । तप॑: । च॒ । अ॒धो॒क् ॥१३.१५॥
स्वर रहित मन्त्र
तां बृहस्पतिराङ्गिरसोधोक्तां ब्रह्म च तपश्चाधोक्।
स्वर रहित पद पाठताम् । बृहस्पति: । आङ्गिरस: । अधोक् । ताम् । ब्रह्म । च । तप: । च । अधोक् ॥१३.१५॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 4;
मन्त्र » 15
Translation -
God, the master of Vedic Speech and who as universal soul is permeating all the parts of the universe, milked this and milked out knowledge and austerity.