Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 11
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - प्राजापत्यानुष्टुप् सूक्तम् - विराट् सूक्त

    तां पृथी॑ वै॒न्योधो॒क्तां कृ॒षिं च॑ स॒स्यं चा॑धोक्।

    स्वर सहित पद पाठ

    ताम् । पृथी॑ । वै॒न्य᳡: । अ॒धो॒क् । ताम् । कृ॒षिम् । च॒ । स॒त्यम् । च॒ । अ॒धो॒क् ॥१३.११॥


    स्वर रहित मन्त्र

    तां पृथी वैन्योधोक्तां कृषिं च सस्यं चाधोक्।

    स्वर रहित पद पाठ

    ताम् । पृथी । वैन्य: । अधोक् । ताम् । कृषिम् । च । सत्यम् । च । अधोक् ॥१३.११॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 4; मन्त्र » 11
    Top