Sidebar
अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 3
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - द्विपदा प्राजापत्यानुष्टुप्
सूक्तम् - विराट् सूक्त
यत्प्र॑त्या॒हन्ति॑ वि॒षमे॒व तत्प्र॒त्याह॑न्ति ॥
स्वर सहित पद पाठयत् । प्र॒ति॒ऽआ॒हन्ति॑ । वि॒षम् । ए॒व । तत् । प्र॒ति॒ऽआह॑न्ति ॥१५.३॥
स्वर रहित मन्त्र
यत्प्रत्याहन्ति विषमेव तत्प्रत्याहन्ति ॥
स्वर रहित पद पाठयत् । प्रतिऽआहन्ति । विषम् । एव । तत् । प्रतिऽआहन्ति ॥१५.३॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 6;
मन्त्र » 3
Translation -
Whatever he wards off, he wards off the poison.