Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 3
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - द्विपदा प्राजापत्यानुष्टुप् सूक्तम् - विराट् सूक्त

    यत्प्र॑त्या॒हन्ति॑ वि॒षमे॒व तत्प्र॒त्याह॑न्ति ॥

    स्वर सहित पद पाठ

    यत् । प्र॒ति॒ऽआ॒हन्ति॑ । वि॒षम् । ए॒व । तत् । प्र॒ति॒ऽआह॑न्ति ॥१५.३॥


    स्वर रहित मन्त्र

    यत्प्रत्याहन्ति विषमेव तत्प्रत्याहन्ति ॥

    स्वर रहित पद पाठ

    यत् । प्रतिऽआहन्ति । विषम् । एव । तत् । प्रतिऽआहन्ति ॥१५.३॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 6; मन्त्र » 3
    Top