Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 6
    सूक्त - शुक्रः देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः छन्दः - उपरिष्टाद्बृहती सूक्तम् - प्रतिसरमणि सूक्त

    अ॒न्तर्द॑धे॒ द्यावा॑पृथि॒वी उ॒ताह॑रु॒त सूर्य॑म्। ते मे॑ दे॒वाः पु॒रोहि॑ताः प्र॒तीचीः॑ कृ॒त्याः प्र॑तिस॒रैर॑जन्तु ॥

    स्वर सहित पद पाठ

    अ॒न्त: । द॒धे॒ । द्यावा॑पृथि॒वी इति॑ । उ॒त । अह॑: । उ॒त । सूर्य॑म् । ते । मे॒ । दे॒वा: । पु॒र:ऽहि॑ता: । प्र॒तीची॑: । कृ॒त्या: । प्र॒ति॒ऽस॒रै: । अ॒ज॒न्तु॒ ॥५.६॥


    स्वर रहित मन्त्र

    अन्तर्दधे द्यावापृथिवी उताहरुत सूर्यम्। ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥

    स्वर रहित पद पाठ

    अन्त: । दधे । द्यावापृथिवी इति । उत । अह: । उत । सूर्यम् । ते । मे । देवा: । पुर:ऽहिता: । प्रतीची: । कृत्या: । प्रतिऽसरै: । अजन्तु ॥५.६॥

    अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 6

    Translation -
    I, the mighty King who has this Mani surround the enemies in earth and space, I have in my jurisdiction the day and sun. Let these men of merit coming forward make the strategies of enemies ineffectual by their encountering attacks and activities.

    इस भाष्य को एडिट करें
    Top