Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 8/ मन्त्र 2
    सूक्त - भृग्वङ्गिराः देवता - परसेनाहननम्, इन्द्रः, वनस्पतिः छन्दः - उपरिष्टाद्बृहती सूक्तम् - शत्रुपराजय सूक्त

    पू॑तिर॒ज्जुरु॑प॒ध्मानी॒ पूतिं॒ सेनां॑ कृणोत्व॒मूम्। धू॒मम॒ग्निं प॑रा॒दृश्या॒ऽमित्रा॑ हृ॒त्स्वा द॑धतां भ॒यम् ॥

    स्वर सहित पद पाठ

    पू॒ति॒ऽर॒ज्जु: । उ॒प॒ऽध्मानी॑ । पूति॑म् । सेना॑म् । कृ॒णो॒तु॒ । अ॒मूम् । धू॒मम् । अ॒ग्निम् । प॒रा॒ऽदृश्य॑ । अ॒मित्रा॑: । हृ॒त्ऽसु । आ । द॒ध॒ता॒म् । भ॒यम् ॥८.२॥


    स्वर रहित मन्त्र

    पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमूम्। धूममग्निं परादृश्याऽमित्रा हृत्स्वा दधतां भयम् ॥

    स्वर रहित पद पाठ

    पूतिऽरज्जु: । उपऽध्मानी । पूतिम् । सेनाम् । कृणोतु । अमूम् । धूमम् । अग्निम् । पराऽदृश्य । अमित्रा: । हृत्ऽसु । आ । दधताम् । भयम् ॥८.२॥

    अथर्ववेद - काण्ड » 8; सूक्त » 8; मन्त्र » 2

    Translation -
    Let the smell-releasing flames of the burning weapons make the army that is yonder army of the foes burnt to release burning smell. Let terror smite the hearts of our enemies when fire and smoke are seen a far.

    इस भाष्य को एडिट करें
    Top