Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 8/ मन्त्र 4
    सूक्त - भृग्वङ्गिराः देवता - परसेनाहननम्, इन्द्रः, वनस्पतिः छन्दः - बृहतीपुरस्तात्प्रस्तारपङ्क्तिः सूक्तम् - शत्रुपराजय सूक्त

    प॑रु॒षान॒मून्प॑रुषा॒ह्वः कृ॑णोतु॒ हन्त्वे॑ना॒न्वध॑को व॒धैः। क्षि॒प्रं श॒र इ॑व भज्यन्तां बृहज्जा॒लेन॒ संदि॑ताः ॥

    स्वर सहित पद पाठ

    प॒रु॒षान् । अ॒मून् । प॒रु॒ष॒ऽआ॒ह्व: । कृ॒णो॒तु॒ । हन्तु॑ । ए॒ना॒न् । वध॑क: । व॒धै: । क्षि॒प्रम् । श॒र:ऽइ॑व । भ॒ज्य॒न्ता॒म् । बृ॒ह॒त्ऽजा॒लेन॑ । सम्ऽदि॑ता: ॥ ८.४॥


    स्वर रहित मन्त्र

    परुषानमून्परुषाह्वः कृणोतु हन्त्वेनान्वधको वधैः। क्षिप्रं शर इव भज्यन्तां बृहज्जालेन संदिताः ॥

    स्वर रहित पद पाठ

    परुषान् । अमून् । परुषऽआह्व: । कृणोतु । हन्तु । एनान् । वधक: । वधै: । क्षिप्रम् । शर:ऽइव । भज्यन्ताम् । बृहत्ऽजालेन । सम्ऽदिता: ॥ ८.४॥

    अथर्ववेद - काण्ड » 8; सूक्त » 8; मन्त्र » 4

    Translation -
    Let the men tough in their act and speech kill these cruel foes, let the man causing slaughter kill them with fatal weapons, and thus, let the enemies bound in mighty net break quickly like the stalk of Munja grass.

    इस भाष्य को एडिट करें
    Top