अथर्ववेद - काण्ड 8/ सूक्त 8/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - परसेनाहननम्, इन्द्रः, वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुपराजय सूक्त
इन्द्रो॑ मन्थतु॒ मन्थि॑ता श॒क्रः शूरः॑ पुरंद॒रः। यथा॒ हना॑म॒ सेना॑ अ॒मित्रा॑णां सहस्र॒शः ॥
स्वर सहित पद पाठइन्द्र॑: । म॒न्थ॒तु॒ । मन्थि॑ता । श॒क्र: । शूर॑: । पु॒र॒म्ऽद॒र: । यथा॑ । हना॑म । सेना॑: । अ॒मित्रा॑णाम् । स॒ह॒स्र॒ऽश: ॥८.१॥
स्वर रहित मन्त्र
इन्द्रो मन्थतु मन्थिता शक्रः शूरः पुरंदरः। यथा हनाम सेना अमित्राणां सहस्रशः ॥
स्वर रहित पद पाठइन्द्र: । मन्थतु । मन्थिता । शक्र: । शूर: । पुरम्ऽदर: । यथा । हनाम । सेना: । अमित्राणाम् । सहस्रऽश: ॥८.१॥
अथर्ववेद - काण्ड » 8; सूक्त » 8; मन्त्र » 1
Translation -
May the King who is shaker of all, powerful brave and the demolisher of the forts of the enemies, shake the enemies so that we may strike the armies of our foes into thousands of fragments.