Loading...
अथर्ववेद के काण्ड - 8 के सूक्त 8 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 8/ मन्त्र 1
    ऋषि: - भृग्वङ्गिराः देवता - परसेनाहननम्, इन्द्रः, वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुपराजय सूक्त
    61

    इन्द्रो॑ मन्थतु॒ मन्थि॑ता श॒क्रः शूरः॑ पुरंद॒रः। यथा॒ हना॑म॒ सेना॑ अ॒मित्रा॑णां सहस्र॒शः ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । म॒न्थ॒तु॒ । मन्थि॑ता । श॒क्र: । शूर॑: । पु॒र॒म्ऽद॒र: । यथा॑ । हना॑म । सेना॑: । अ॒मित्रा॑णाम् । स॒ह॒स्र॒ऽश: ॥८.१॥


    स्वर रहित मन्त्र

    इन्द्रो मन्थतु मन्थिता शक्रः शूरः पुरंदरः। यथा हनाम सेना अमित्राणां सहस्रशः ॥

    स्वर रहित पद पाठ

    इन्द्र: । मन्थतु । मन्थिता । शक्र: । शूर: । पुरम्ऽदर: । यथा । हनाम । सेना: । अमित्राणाम् । सहस्रऽश: ॥८.१॥

    अथर्ववेद - काण्ड » 8; सूक्त » 8; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    शत्रु के नाश का उपदेश।

    पदार्थ

    (मन्थिता) मथन करनेवाला, (शक्रः) शक्तिमान् (शूरः) शूर, (पुरन्दरः) गढ़ तोड़नेवाला, (इन्द्रः) इन्द्र [महाप्रतापी राजा] (मन्थतु) मथन करे। (यथा) जिससे (अमित्राणाम्) वैरियों की (सेनाः) सेनाएँ (सहस्रशः) सहस्र-सहस्र करके (हनाम) हम मारें ॥१॥

    भावार्थ

    ऐश्वर्यवान् राजा के पुरुषार्थ से उसके सेना-दल बहुत शत्रुओं का नाश करें ॥१॥

    टिप्पणी

    १−(इन्द्रः) परमैश्वर्यवान् राजा (मन्थतु) विलोडयतु (मन्थिता) विलोडयिता (शक्रः) अ० २।५।४। शक्तः (शूरः) (पुरन्दरः) अरीणां पुरो दारयतीति। पूःसर्वयोर्दारिसहोः। पा० ३।२।४१। पुर्+दॄ विदारणे-णिच्-खच्। वाचंयमपुरन्दरौ च। पा० ६।३।६९। पुर् शब्दस्य अदन्तत्वम्। अरुर्द्विषदजन्तस्य मुम्। पा० ६।३।६७। इति मुम्। खचि ह्रस्वः। पा० ६।४।९४। इति दारिशब्दस्य ह्रस्वः। शत्रूणां दुर्गविनाशकः (यथा) (हनाम) मारयाम (सेनाः) (अमित्राणाम्) शत्रूणाम् (सहस्रशः) संख्यैकवचनाच्च वीप्सायाम्। पा० ५।४।४३। इति शस्। सहस्रं सहस्रम् ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Enemies’ Rout

    Meaning

    May Indra, shaker and breaker of the strongholds of enemies, heroic brave performer of noble deeds, shake up the plans and designs of adversaries so that we may fight out and destroy the forces of negativities a thousand ways.

    Top