अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 2
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - पङ्क्तिः
सूक्तम् - विराट् सूक्त
यो अक्र॑न्दयत्सलि॒लं म॑हि॒त्वा योनिं॑ कृ॒त्वा त्रि॒भुजं॒ शया॑नः। व॒त्सः का॑म॒दुघो॑ वि॒राजः॒ स गुहा॑ चक्रे त॒न्वः परा॒चैः ॥
स्वर सहित पद पाठय: । अक्र॑न्दयत् । स॒लि॒लम् । म॒हि॒ऽत्वा । योनि॑म् । कृ॒त्वा । त्रि॒ऽभुज॑म् । शया॑न: । व॒त्स: । का॒म॒ऽदुघ॑: । वि॒ऽराज॑: । स: । गुहा॑ । च॒क्रे॒ । त॒न्व᳡: । प॒रा॒चै: ॥९.२॥
स्वर रहित मन्त्र
यो अक्रन्दयत्सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयानः। वत्सः कामदुघो विराजः स गुहा चक्रे तन्वः पराचैः ॥
स्वर रहित पद पाठय: । अक्रन्दयत् । सलिलम् । महिऽत्वा । योनिम् । कृत्वा । त्रिऽभुजम् । शयान: । वत्स: । कामऽदुघ: । विऽराज: । स: । गुहा । चक्रे । तन्व: । पराचै: ॥९.२॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 2
Translation -
He who created three-fold localities and pervading in them disturbed matter, the material cause of the universe through His greatness or mighty power. He, as the calf of virat, the matter that is to fulfill the all desires of creation, created the bodies of the world in the space which are far off.