Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 9
    सूक्त - अथर्वा देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - विराट् सूक्त

    अ॑प्रा॒णैति॑ प्रा॒णेन॑ प्राण॒तीनां॑ वि॒राट् स्व॒राज॑म॒भ्यति प॒श्चात्। विश्वं॑ मृ॒शन्ती॑म॒भिरू॑पां वि॒राजं॒ पश्य॑न्ति॒ त्वे न॒ त्वे प॑श्यन्त्येनाम् ॥

    स्वर सहित पद पाठ

    अ॒प्रा॒णा । ए॒ति॒ । प्रा॒णेन॑ । प्रा॒ण॒तीना॑म् । वि॒ऽराट् । स्व॒ऽराज॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् । विश्व॑म् । मृ॒शन्ती॑म् । अ॒भिऽरू॑पाम् । वि॒ऽराज॑म् । पश्य॑न्ति । त्वे इति॑ । न । त्वे । इति॑ । प॒श्य॒न्ति॒ । ए॒ना॒म् ॥९.९॥


    स्वर रहित मन्त्र

    अप्राणैति प्राणेन प्राणतीनां विराट् स्वराजमभ्यति पश्चात्। विश्वं मृशन्तीमभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्त्येनाम् ॥

    स्वर रहित पद पाठ

    अप्राणा । एति । प्राणेन । प्राणतीनाम् । विऽराट् । स्वऽराजम् । अभि । एति । पश्चात् । विश्वम् । मृशन्तीम् । अभिऽरूपाम् । विऽराजम् । पश्यन्ति । त्वे इति । न । त्वे । इति । पश्यन्ति । एनाम् ॥९.९॥

    अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 9

    Translation -
    Virat, the material cause in tenacious form is inanimate and innert but it moves by the breath of animate creatures. It follows after Svaraj, the self-shining God. Some men posses- sing sharp sight see this virat when it comes in the contact of God and some others do not behold.

    इस भाष्य को एडिट करें
    Top