अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 21
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - त्रिष्टुप्
सूक्तम् - विराट् सूक्त
अ॒ष्ट जा॒ता भू॒ता प्र॑थम॒जर्तस्या॒ष्टेन्द्र॒र्त्विजो॒ दैव्या॒ ये। अ॒ष्टयो॑नि॒रदि॑तिर॒ष्टपु॑त्राष्ट॒मीं रात्रि॑म॒भि ह॒व्यमे॑ति ॥
स्वर सहित पद पाठअ॒ष्ट । जा॒ता । भू॒ता । प्र॒थ॒म॒ऽजा । ऋ॒तस्य॑ । अ॒ष्ट । इ॒न्द्र॒ । ऋ॒त्विज॑: । दैव्या॑: । ये । अ॒ष्टऽयो॑नि: । अदि॑ति: । अ॒ष्टऽपु॑त्रा: । अ॒ष्ट॒मीम् । रात्रि॑म् । अ॒भि । ह॒व्यम् । ए॒ति॒ ॥९.२१॥
स्वर रहित मन्त्र
अष्ट जाता भूता प्रथमजर्तस्याष्टेन्द्रर्त्विजो दैव्या ये। अष्टयोनिरदितिरष्टपुत्राष्टमीं रात्रिमभि हव्यमेति ॥
स्वर रहित पद पाठअष्ट । जाता । भूता । प्रथमऽजा । ऋतस्य । अष्ट । इन्द्र । ऋत्विज: । दैव्या: । ये । अष्टऽयोनि: । अदिति: । अष्टऽपुत्रा: । अष्टमीम् । रात्रिम् । अभि । हव्यम् । एति ॥९.२१॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 21
Translation -
O Indra ! (Individual soul) these eight elements—five cognitive organs, mind, intellect and ego, first norn in order of the cosmic creation are the eight celestial or elementary priests or forces to conduct the process of creation. The eternal matter (Aditi) is thus known as Ashtauoni, the material causes of these eight elements and Ashtaputra; the mother of eight -Adityas (which are the scientific names of these eight elements). At Ratri, the dissolution which devours all the objects of the world (Asith Ashtami) the material cause of the universe (Aditi) takes away the world in it.