अथर्ववेद - काण्ड 19/ सूक्त 30/ मन्त्र 4
स॑पत्न॒क्षय॑णं दर्भ द्विष॒तस्तप॑नं हृ॒दः। म॒णिं क्ष॒त्रस्य॒ वर्ध॑नं तनू॒पानं॑ कृणोमि ते ॥
स्वर सहित पद पाठस॒प॒त्न॒ऽक्षय॑णम्। द॒र्भ॒। द्वि॒ष॒तः। तप॑नम्। हृ॒दः। म॒णिम्। क्ष॒त्रस्य॑। वर्ध॑नम्। त॒नू॒ऽपान॑म्। कृ॒णो॒मि॒। ते॒ ॥३०.४॥
स्वर रहित मन्त्र
सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः। मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ॥
स्वर रहित पद पाठसपत्नऽक्षयणम्। दर्भ। द्विषतः। तपनम्। हृदः। मणिम्। क्षत्रस्य। वर्धनम्। तनूऽपानम्। कृणोमि। ते ॥३०.४॥
अथर्ववेद - काण्ड » 19; सूक्त » 30; मन्त्र » 4
भाषार्थ -
(सपत्नक्षयणम्) आन्तरिक-विद्रोहियों का क्षय करनेवाले; (द्विषतः) द्वेषी=अमित्रों के (हृदः) हृदयों को (तपनम्) संतप्त करनेवाले; (क्षत्रस्य) रक्षक सैनिकवर्ग या क्षत-विक्षत से त्राण करनेवाले सैनिकवर्ग की (वर्धनम्) वृद्धि करनेवाले; (दर्भ=दर्भम्) शत्रुविदारक (मणिम्) शिरोमणि सेनापति को (ते) हे राजन्! या हे प्रजाजन! तेरे (तनूपानम्) शरीर का रक्षक (कृणोमि) मैं करता हूँ।
टिप्पणी -
[क्षत्रस्य= क्षदति रक्षतीति क्षत्रम्। क्षतात् त्रायत इत्यपि (उणा० ४.१६८)।]