अथर्ववेद - काण्ड 2/ सूक्त 19/ मन्त्र 5
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - एकावसानानिचृद्विषमात्रिपाद्गायत्री
सूक्तम् - शत्रुनाशन सूक्त
अग्ने॒ यत्ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
स्वर सहित पद पाठअग्ने॑ । यत् । ते॒ । तेज॑: । तेन॑ । तम् । अ॒ते॒जस॑म् । कृ॒णु॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: ॥१९.५॥
स्वर रहित मन्त्र
अग्ने यत्ते तेजस्तेन तमतेजसं कृणु यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥
स्वर रहित पद पाठअग्ने । यत् । ते । तेज: । तेन । तम् । अतेजसम् । कृणु । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: ॥१९.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 19; मन्त्र » 5
भाषार्थ -
(तेजः की व्याख्या के लिये देखो मन्त्र ( १ ) की व्याख्या) । शेष अर्थ पूर्ववत् ।
टिप्पणी -
["तपः हरः" आदि के अर्थ अग्नि का अर्थ परमेश्वर मानने में ही चरितार्थ होते हैं, पार्थिव अग्नि में नहीं, यह जड़ है। जड़ का सम्बोधन केवल कविता में सम्भव है।