अथर्ववेद - काण्ड 2/ सूक्त 25/ मन्त्र 4
सूक्त - चातनः
देवता - वनस्पतिः पृश्नपर्णी
छन्दः - भुरिगनुष्टुप्
सूक्तम् - पृश्नपर्णी सूक्त
गि॒रिमे॑नाँ॒ आ वे॑शय॒ कण्वा॑ञ्जीवित॒योप॑नान्। तांस्त्वं दे॑वि॒ पृश्नि॑पर्ण्य॒ग्निरि॑वानु॒दह॑न्निहि ॥
स्वर सहित पद पाठगि॒रिम् । ए॒ना॒न् । आ । वे॒श॒य॒ । कण्वा॑न् । जी॒वि॒त॒ऽयोप॑नान् । तान् । त्वम् । दे॒वि॒ । पृ॒श्नि॒ऽप॒र्णि॒ । अ॒ग्नि:ऽइ॑व । अ॒नु॒ऽदह॑न् । इ॒हि॒ ॥२५.४॥
स्वर रहित मन्त्र
गिरिमेनाँ आ वेशय कण्वाञ्जीवितयोपनान्। तांस्त्वं देवि पृश्निपर्ण्यग्निरिवानुदहन्निहि ॥
स्वर रहित पद पाठगिरिम् । एनान् । आ । वेशय । कण्वान् । जीवितऽयोपनान् । तान् । त्वम् । देवि । पृश्निऽपर्णि । अग्नि:ऽइव । अनुऽदहन् । इहि ॥२५.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 25; मन्त्र » 4
भाषार्थ -
(एनान्) इन (जीवितयोपनान्) जीवनापहारी (कण्वान्) कणसदृश सूक्ष्म रोगकीटाणुओं को (गिरिम् आवेशय) तू निगीर्ण१ कर। ( देवि पृश्निपर्णि) हे दिव्य गुणोंवाली पृश्निपर्णी ! (त्वम्) तू (तान्) उन कण्वों को (अग्निः इव) अग्नि के सदृश (अनु दहन्) निरन्तर दहन करती हुई (इहि) जा।
टिप्पणी -
[गिरिम्= गृ निगरणे (तुदादिः)। अथवा "गिरिम् आवेशय= पर्वतं स्वसंचाररहितं प्रवेशय (सायण)] [१. खा जा, बिनष्ट कर ।]