अथर्ववेद - काण्ड 2/ सूक्त 25/ मन्त्र 5
सूक्त - चातनः
देवता - वनस्पतिः पृश्नपर्णी
छन्दः - अनुष्टुप्
सूक्तम् - पृश्नपर्णी सूक्त
परा॑च एना॒न्प्र णु॑द॒ कण्वा॑ञ्जीवित॒योप॑नान्। तमां॑सि॒ यत्र॒ गछ॑न्ति॒ तत्क्र॒व्यादो॑ अजीगमम् ॥
स्वर सहित पद पाठपरा॑च: । ए॒ना॒न् । प्र । नु॒द॒ । कण्वा॑न् । जी॒वि॒त॒ऽयोप॑नान् । तमां॑सि । यत्र॑ । गच्छ॑न्ति । तत् । क्र॒व्य॒ऽअद॑: । अ॒जी॒ग॒म॒म् ॥२५.५॥
स्वर रहित मन्त्र
पराच एनान्प्र णुद कण्वाञ्जीवितयोपनान्। तमांसि यत्र गछन्ति तत्क्रव्यादो अजीगमम् ॥
स्वर रहित पद पाठपराच: । एनान् । प्र । नुद । कण्वान् । जीवितऽयोपनान् । तमांसि । यत्र । गच्छन्ति । तत् । क्रव्यऽअद: । अजीगमम् ॥२५.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 25; मन्त्र » 5
भाषार्थ -
(जीवितयोपनान्) जीवनापहारी ( एनान्) इन (कण्वान् ) कणसदृश सूक्ष्म रोगकीटाणुओं को ( पराच:) हमसे पराङ्मुख (प्रणुद) प्रेरित कर। (यत्र) जहां [सूर्योदय होने पर] (तमांसि गच्छन्ति) अन्धकार चले जाते हैं (तत् ) उस स्थान में (क्रव्यादः) मांसभक्षक रोगकीटाणु को [पृश्निपर्णी द्वारा] (अजीगमम्) मैंने भेज दिया है। मन्त्रोक्ति ओषधि प्रयोक्ता की है।