अथर्ववेद - काण्ड 2/ सूक्त 26/ मन्त्र 1
सूक्त - सविता
देवता - पशुसमूहः
छन्दः - त्रिष्टुप्
सूक्तम् - पशुसंवर्धन सूक्त
ए॒ह य॑न्तु प॒शवो॒ ये प॑रे॒युर्वा॒युर्येषां॑ सहचा॒रं जु॒जोष॑। त्वष्टा॒ येषां॑ रूपधेयानि॒ वेदा॒स्मिन्तान्गो॒ष्ठे स॑वि॒ता नि य॑च्छतु ॥
स्वर सहित पद पाठआ । इ॒ह । य॒न्तु॒ । प॒शव॑: । ये । प॒रा॒ऽई॒यु: । वा॒यु: । येषा॑म् । स॒ह॒ऽचा॒रम् । जु॒जोष॑ । त्वष्टा॑ । येषा॑म् । रू॒प॒ऽधेया॑नि । वेद॑ । अ॒स्मिन् । तान् । गो॒ऽस्थे । स॒वि॒ता । नि । य॒च्छ॒तु॒ ॥२६.१॥
स्वर रहित मन्त्र
एह यन्तु पशवो ये परेयुर्वायुर्येषां सहचारं जुजोष। त्वष्टा येषां रूपधेयानि वेदास्मिन्तान्गोष्ठे सविता नि यच्छतु ॥
स्वर रहित पद पाठआ । इह । यन्तु । पशव: । ये । पराऽईयु: । वायु: । येषाम् । सहऽचारम् । जुजोष । त्वष्टा । येषाम् । रूपऽधेयानि । वेद । अस्मिन् । तान् । गोऽस्थे । सविता । नि । यच्छतु ॥२६.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 26; मन्त्र » 1
भाषार्थ -
(इह) यहां (आ यन्तु) आ जाय (पशवः) पशु (ये) जोकि (पराऽईयुः) परे गये हैं [चरने के लिये ], (येषाम् सहचारम् वायुः जुजोष) जिनका, साथ-विचरना, वायु ने किया है। (त्वष्टा) सूर्य (येषाम्) जिनके (रुपधेयानि) रूपों अर्थात् स्वरूपों को (वेद) जानता है, ( तान्) उनको ( अस्मिन् गोष्ठे) इस गोशाला में (सविता) प्रात:काल का उदित हुआ सूर्य (नि यच्छतु) नियमित करे [स्थित रहने दे]। जुजोष= जुषी प्रीतिसेवनयोः (तुदादिः)।
टिप्पणी -
[मन्त्र वर्णन कवितामय है। पशु चरने के लिये गोशाला से बाहर खुले वायुमण्डल में जाते हैं, मानो वहां उनका साथी होता है वहां का वायु, उनकी रक्षा के लिये। त्वष्टा है१ रश्मियों से आकीर्ण सूर्य जोकि पशुओं के स्वरूपों का भेदज्ञापक होता है सविता२ का काल है उदीयमान सूर्य; इस काल तक पशु गोशाला में ही नियमित रहते हैं।] [१. त्विषेर्वा स्याद् दीप्तिकर्मणः (निरुक्त ८।२।१३)।] [२. तस्य कालो यदा दौरपहततमस्काकीर्णरश्मिर्भवति, अधस्तात् तद्वेलायां तमोभवति (निकक्त १२।२।१३)।]