अथर्ववेद - काण्ड 2/ सूक्त 26/ मन्त्र 4
सूक्त - सविता
देवता - पशुसमूहः
छन्दः - भुरिगअनुष्टुप्
सूक्तम् - पशुसंवर्धन सूक्त
सं सि॑ञ्चामि॒ गवां॑ क्षी॒रं समाज्ये॑न॒ बलं॒ रस॑म्। संसि॑क्ता अ॒स्माकं॑ वी॒रा ध्रु॒वा गावो॒ मयि॒ गोप॑तौ ॥
स्वर सहित पद पाठसम् । सि॒ञ्चा॒मि॒ । गवा॑म् । क्षी॒रम् । सम् । आज्ये॑न । बल॑म् । रस॑म् । सम्ऽसि॑क्ता: । अ॒स्माक॑म् । वी॒रा: । ध्रु॒वा: । गाव॑: । मयि॑ । गोऽप॑तौ ॥२६.४॥
स्वर रहित मन्त्र
सं सिञ्चामि गवां क्षीरं समाज्येन बलं रसम्। संसिक्ता अस्माकं वीरा ध्रुवा गावो मयि गोपतौ ॥
स्वर रहित पद पाठसम् । सिञ्चामि । गवाम् । क्षीरम् । सम् । आज्येन । बलम् । रसम् । सम्ऽसिक्ता: । अस्माकम् । वीरा: । ध्रुवा: । गाव: । मयि । गोऽपतौ ॥२६.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 26; मन्त्र » 4
भाषार्थ -
(गवाम् क्षीरम् ) गौएँ के दूध को ( सम् सिञ्चामि) समागत व्यक्तियों में मैं सींचता हूँ, उन्हें पिलाता हूँ, (आज्येन) गौओं के घृत द्वारा ( बलम्) शारीरिक बल तथा (रसम्) शारीरिक रससमूह को सींचता हूँ। (अस्माकम् वीराः) हमारे वीर पुरुष तथा पुत्र (सं सिक्ता:) सम्यक् सींचे गये हैं [दूध तथा आज्य द्वारा), (मयि गोपतौ) मुझ गोस्वामी में (ध्रुवा:) स्थिर रूप में (गावः) गौएँ हों।
टिप्पणी -
[रसम् = शरीर के रस, अर्थात् रक्त तथा अन्य रस।]