अथर्ववेद - काण्ड 2/ सूक्त 26/ मन्त्र 3
सूक्त - सविता
देवता - पशुसमूहः
छन्दः - उपरिष्टाद्विराड्बृहती
सूक्तम् - पशुसंवर्धन सूक्त
सं सं स्र॑वन्तु प॒शवः॒ समश्वाः॒ समु॒ पूरु॑षाः। सं धा॒न्य॑स्य॒ या स्फा॒तिः सं॑स्रा॒व्ये॑ण ह॒विषा॑ जुहोमि ॥
स्वर सहित पद पाठसम् । सम् । स्र॒व॒न्तु॒ । प॒शव॑: । सम् । अश्वा॑: । सम् । ऊं॒ इति॑ । पुरु॑षा: । सम् । धा॒न्य᳡स्य । या । स्फा॒ति: । स॒म्ऽस्रा॒व्ये᳡ण । ह॒विषा॑ । जु॒हो॒मि॒ ॥२६.३॥
स्वर रहित मन्त्र
सं सं स्रवन्तु पशवः समश्वाः समु पूरुषाः। सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥
स्वर रहित पद पाठसम् । सम् । स्रवन्तु । पशव: । सम् । अश्वा: । सम् । ऊं इति । पुरुषा: । सम् । धान्यस्य । या । स्फाति: । सम्ऽस्राव्येण । हविषा । जुहोमि ॥२६.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 26; मन्त्र » 3
भाषार्थ -
(पशवः) गौएँ (सं सं स्रवन्तु) परस्पर मिलकर प्रवाहित होती आएँ, (अश्वः) अश्व (सम्) मिलकर आएँ, (पुरुषाः) पुरुष (सम् उ) परस्पर मिल कर आएँ। (धान्यस्य) धान्य की (या स्फातिः) जो समृद्धि है वह ( सम् ) मिलकर आए, (सं स्राव्येण हविषा) परस्पर मिली हुई हवि द्वारा (जुहोमि) मैं आहुतियाँ देता हूँ।
टिप्पणी -
[सामूहिक यज्ञ का वर्णन है, जिसमें दूध के लिये गौएँ आवें, अश्वारोही सैनिक आवें, सर्वसाधारण पुरुष तथा स्त्रियां आवें। प्रभूत धान्यादि अन्न आवे, मैं परस्पर के सहयोग से प्राप्त हवि द्वारा आहुतियां देता हूँ।]