Loading...
अथर्ववेद > काण्ड 2 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 29/ मन्त्र 3
    सूक्त - अथर्वा देवता - इन्द्रः, सौप्रजाः छन्दः - त्रिष्टुप् सूक्तम् - दीर्घायुष्य सूक्त

    आ॒शीर्ण॒ ऊर्ज॑मु॒त सौ॑प्रजा॒स्त्वं दक्षं॑ धत्तं॒ द्रवि॑णं॒ सचे॑तसौ। जयं॒ क्षेत्रा॑णि॒ सह॑सा॒यमि॑न्द्र कृण्वा॒नो अ॒न्यानध॑रान्त्स॒पत्ना॑न् ॥

    स्वर सहित पद पाठ

    आ॒ऽशी: । न॒: । ऊर्ज॑म् । उ॒त । सौ॒प्र॒जा॒:ऽत्वम् । दक्ष॑म् । ध॒त्त॒म् । द्रवि॑णम् । सऽचे॑तसौ । जय॑म् । क्षेत्रा॑णि । सह॑सा । अ॒यम् । इ॒न्द्र॒ । कृ॒ण्वा॒न: । अ॒न्यान् । अध॑रान् । स॒ऽपत्ना॑न् ॥२९.३॥


    स्वर रहित मन्त्र

    आशीर्ण ऊर्जमुत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ। जयं क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यानधरान्त्सपत्नान् ॥

    स्वर रहित पद पाठ

    आऽशी: । न: । ऊर्जम् । उत । सौप्रजा:ऽत्वम् । दक्षम् । धत्तम् । द्रविणम् । सऽचेतसौ । जयम् । क्षेत्राणि । सहसा । अयम् । इन्द्र । कृण्वान: । अन्यान् । अधरान् । सऽपत्नान् ॥२९.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 29; मन्त्र » 3

    भाषार्थ -
    (सचेतसौ) एकचित्त हुए तुम दोनों हे माता-पिता (न:) हमारे इस सद्गृहस्थी को (आशीः) आशीर्वाद, (ऊर्जम्) बल और प्राण से सम्पन्न अन्न, (उत) तथा (सौप्रजास्त्वम्) उत्तम प्रजा, (दक्षम् ) दक्षता (द्रविणम्) तथा धन (धत्तम्) प्रदान करो। (इन्द्र) हे परमैश्वर्यवान् परमेश्वर! (अयम्) यह सद्गृहस्थी (क्षेत्राणि) निज स्थूल, सूक्ष्म और कारण शरीरों पर, (सहसा) आसुर शत्रुपराभव द्वारा, (जयम् कृण्वानः) जय प्राप्त कर (अन्यान् सपत्नान्) अन्य शत्रुओं को (अधरान्) पराजित करें।

    इस भाष्य को एडिट करें
    Top