Loading...
अथर्ववेद > काण्ड 2 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 29/ मन्त्र 6
    सूक्त - अथर्वा देवता - अश्विनीकुमारौ छन्दः - त्रिष्टुप् सूक्तम् - दीर्घायुष्य सूक्त

    शि॒वाभि॑ष्टे॒ हृद॑यं तर्पयाम्यनमी॒वो मो॑दिषीष्ठाः सु॒वर्चाः॑। स॑वा॒सिनौ॑ पिबतां म॒न्थमे॒तम॒श्विनो॑ रू॒पं प॑रि॒धाय॑ मा॒याम् ॥

    स्वर सहित पद पाठ

    शि॒वाभि॑: । ते॒ । हृद॑यम् । त॒र्प॒या॒मि॒ । अ॒न॒मी॒व: । मो॒दि॒षी॒ष्ठा॒: । सु॒ऽवर्चा॑: । स॒ऽवा॒सिनौ॑ । पि॒ब॒ता॒म् । म॒न्थम् । ए॒तम् । अ॒श्विनो॑: । रू॒पम् । प॒रि॒ऽधाय॑ । मा॒याम् ॥२९.६॥


    स्वर रहित मन्त्र

    शिवाभिष्टे हृदयं तर्पयाम्यनमीवो मोदिषीष्ठाः सुवर्चाः। सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम् ॥

    स्वर रहित पद पाठ

    शिवाभि: । ते । हृदयम् । तर्पयामि । अनमीव: । मोदिषीष्ठा: । सुऽवर्चा: । सऽवासिनौ । पिबताम् । मन्थम् । एतम् । अश्विनो: । रूपम् । परिऽधाय । मायाम् ॥२९.६॥

    अथर्ववेद - काण्ड » 2; सूक्त » 29; मन्त्र » 6

    भाषार्थ -
    हे सद्गृहस्थिन् ! (ते ) तेरे ( हृदय ) हृदय को (शिवाभिः) कल्याणकारी जलों द्वारा (तर्पयामि) मैं वैद्य (मन्त्र ७ ) तृप्त करता हूँ । (अनमीवः) रोगरहित, (सुवर्चाः) उत्तम तेजवाला हुआ (मोदिषीष्ठाः१) तू प्रमुदित हो। (सवासिनौ) तुम दोनों [पति-पत्नी ] सहवासी हुए (एतम् मन्थम्) इस मठे का (पिवताम्) पान किया करो, और (अश्विनो:) सूर्य-चन्द्र के (मायाम् रूपम्) मायारूप को (परिधाय) धारण कर। [विचरो।]

    इस भाष्य को एडिट करें
    Top