Loading...
अथर्ववेद > काण्ड 2 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 29/ मन्त्र 5
    सूक्त - अथर्वा देवता - द्यावापृथिवी, विश्वे देवाः, मरुद्गणः, आपो देवाः छन्दः - त्रिष्टुप् सूक्तम् - दीर्घायुष्य सूक्त

    ऊर्ज॑मस्मा ऊर्जस्वती धत्तं॒ पयो॑ अस्मै पयस्वती धत्तम्। ऊर्ज॑म॒स्मै द्याव॑पृथि॒वी अ॑धातां॒ विश्वे॑ दे॒वा म॒रुत॒ ऊर्ज॒मापः॑ ॥

    स्वर सहित पद पाठ

    ऊर्ज॑म् । अ॒स्मै॒ । ऊ॒र्ज॒स्व॒ती॒ इति॑ । ध॒त्त॒म् । पय॑: । अ॒स्मै॒ । प॒य॒स्व॒ती॒ इति॑ । ध॒त्त॒म् । ऊर्ज॑म् । अ॒स्मै । द्यावा॑पृथि॒वी इति॑ । अ॒धा॒ता॒म् । विश्वे॑ । दे॒वा: । म॒रुत॑: । ऊर्ज॑म् । आप॑: ॥२९.५॥


    स्वर रहित मन्त्र

    ऊर्जमस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम्। ऊर्जमस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जमापः ॥

    स्वर रहित पद पाठ

    ऊर्जम् । अस्मै । ऊर्जस्वती इति । धत्तम् । पय: । अस्मै । पयस्वती इति । धत्तम् । ऊर्जम् । अस्मै । द्यावापृथिवी इति । अधाताम् । विश्वे । देवा: । मरुत: । ऊर्जम् । आप: ॥२९.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 29; मन्त्र » 5

    भाषार्थ -
    (ऊर्जस्वती द्यावापृथिवी) हे बलशाली और प्राणप्रद द्युलोक और पृथिवीलोक ! (अस्मै) इसके लिए (ऊर्जम्) बलकारी तथा प्राणप्रद अन्न (धत्तम्) प्रदान करो, (पयस्वती) हे जलवाली द्यौ: और पृथिवी ! (अस्मै) इसके लिये (पयः) शुद्ध जल ( धत्तम्) प्रदान करो। (द्यावापृथिवी) द्यौः और पृथिवी ने (अस्मै) इसके लिए (ऊर्जम् ) बलकारी और प्राणप्रद अन्न (अधाताम) प्रदान कर दिया है। (विश्वे देवा:) सब देवों ने, (मरुतः) मानसून वायुओं ने, (आपः) तथा अन्य जलों ने (ऊर्जम्) बलशाली और प्राणप्रद अन्न प्रदान कर दिया है।

    इस भाष्य को एडिट करें
    Top