अथर्ववेद - काण्ड 2/ सूक्त 3/ मन्त्र 5
सूक्त - अङ्गिराः
देवता - भैषज्यम्, आयुः, धन्वन्तरिः
छन्दः - अनुष्टुप्
सूक्तम् - आस्रावभेषज सूक्त
अ॑रु॒स्राण॑मि॒दं म॒हत्पृ॑थि॒व्या अध्युद्भृ॑तम्। तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत् ॥
स्वर सहित पद पाठअ॒रु॒:ऽस्राण॑म् । इ॒दम् । म॒हत् । पृ॒थि॒व्या: । अधि॑ । उत्ऽभृ॑तम् । तत् । आ॒ऽस्रा॒वस्य॑ । भे॒ष॒जम् । तत् । ऊं॒ इति॑ । रोग॑म् । अ॒नी॒न॒श॒त् ॥३.५॥
स्वर रहित मन्त्र
अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम्। तदास्रावस्य भेषजं तदु रोगमनीनशत् ॥
स्वर रहित पद पाठअरु:ऽस्राणम् । इदम् । महत् । पृथिव्या: । अधि । उत्ऽभृतम् । तत् । आऽस्रावस्य । भेषजम् । तत् । ऊं इति । रोगम् । अनीनशत् ॥३.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 3; मन्त्र » 5
भाषार्थ -
(पृथिव्याः अधि) पृथिवी से (उद्धृतम् ) उद्धृत [वल्मीक ], (इदम् ) यह (महत् ) बड़ा (अरुस्राणम् ) घावस्रावी है । (तद् ) वह (आस्रावस्य भेषजम् ) आस्राव का औषध है, (तद् उ) वह [ भी] निश्चय से ( रोगम् अनीनशत्) रोग को नष्ट कर देता है।
टिप्पणी -
[मन्त्र (४) में समुद्रोत्थित वल्मीक का वर्णन हुआ है, और मन्त्र (५) में असामूद्रिक वल्मीक का वर्णन हुआ है। दोनों ही आस्राव के औषध हैं। आस्राव है मुखपरिपाक का पीप, अतीसार, तथा अतिमूत्र। अतिमूत्र है बार-बार मूत्रण, तथा Diabetes। दस्तों का आना भी सम्भवत: आस्राव है।]