अथर्ववेद - काण्ड 2/ सूक्त 3/ मन्त्र 1
सूक्त - अङ्गिराः
देवता - भैषज्यम्, आयुः, धन्वन्तरिः
छन्दः - अनुष्टुप्
सूक्तम् - आस्रावभेषज सूक्त
अ॒दो यद॑व॒धाव॑त्यव॒त्कमधि॒ पर्व॑तात्। तत्ते॑ कृणोमि भेष॒जं सुभे॑षजं॒ यथास॑सि ॥
स्वर सहित पद पाठअ॒द: । यत् । अ॒व॒ऽधाव॑ति । अ॒व॒त्ऽकम् । अधि॑ । पर्व॑तात् । तत् । ते॒ । कृ॒णो॒मि॒ । भे॒ष॒जम् । सुऽभे॑षजम् । यथा॑ । अस॑सि ॥३.१॥
स्वर रहित मन्त्र
अदो यदवधावत्यवत्कमधि पर्वतात्। तत्ते कृणोमि भेषजं सुभेषजं यथाससि ॥
स्वर रहित पद पाठअद: । यत् । अवऽधावति । अवत्ऽकम् । अधि । पर्वतात् । तत् । ते । कृणोमि । भेषजम् । सुऽभेषजम् । यथा । अससि ॥३.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 3; मन्त्र » 1
भाषार्थ -
(पर्वतात् अधि) मेघ से (अदः यत् ) वह जो (अवत्कम् ) रक्षा करने वाला [उदक] (अवधावति ) नीचे की ओर दौड़कर आता है, (तत्) उसे (ते) तेरे लिए (भेषजम् ) औषधरूप (कृणोमि) मैं करता हूँ, (यथा) जिस प्रकार कि [हे भेषज ! ] (सुभेषजम्) उत्तम औषध (अससि) तू है।
टिप्पणी -
[पर्वतः मेघनाम (निघं० १।१०)। अवत्कम् = अवतम् अवनम् करोतीति। मन्त्र में मेघ से बरसे उदक का कथन हुआ है। मेघ से बरसा उदक शुद्ध होता है। शुद्ध जल द्वारा जलचिकित्सा अभिप्रेत है।]