Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 106/ मन्त्र 1
सूक्त - गोषूक्त्यश्वसूक्तिनौ
देवता - इन्द्रः
छन्दः - उष्णिक्
सूक्तम् - सूक्त-१०६
तव॒ त्यदि॑न्द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतु॑म्। वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यम् ॥
स्वर सहित पद पाठतव॑ । त्यत् । इ॒न्द्रि॒यम् । बृ॒हत् । तव॑ । शुष्म॑म् । उ॒त । क्रतु॑म् ॥ वज्र॑म् । शि॒शा॒ति॒ । धि॒षणा॑ । वरे॑ण्यम् ॥१०६.१॥
स्वर रहित मन्त्र
तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम्। वज्रं शिशाति धिषणा वरेण्यम् ॥
स्वर रहित पद पाठतव । त्यत् । इन्द्रियम् । बृहत् । तव । शुष्मम् । उत । क्रतुम् ॥ वज्रम् । शिशाति । धिषणा । वरेण्यम् ॥१०६.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 106; मन्त्र » 1
भाषार्थ -
हे परमेश्वर! (तव) आपके (त्यत्) उस (बृहत् इन्द्रियम्) महा-ऐश्वर्य, (तव) आपके (शुष्मम्) रौद्र-बल, (उत) और (क्रतुम्) प्रज्ञा और क्रियाशक्ति, तथा (वरेण्यं वज्रम्) पापों से निवारण करनेवाले सर्वश्रेष्ठ न्याय-वज्र के सम्बन्ध में—(धिषणा) बुद्धिप्रदा वेदवाणी, (शिशाति) हमें सम्यक् ज्ञान देती है।
टिप्पणी -
[इन्द्रिम्=धनम् (निघं০ २.१०)। शुष्मम्=बलम् (निघं০ २.९), अर्थात् सुखा देनेवाला बल, पापियों का शोषण करनेवाला बल। क्रतुः=प्रज्ञा (निघं০ ३.९); कर्म (निघं০ २.१)। धिषणा=वाक् (निघं০ १.११); धिषणा=वाक्, धी-सानिनी (निरु০ ८.१.३)। धीः=बुद्धि, ज्ञान+षणु दाने, या षण संभक्तौ।]