Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 109/ मन्त्र 3
ता अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यन्ति॒ प्रचे॑तसः। व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥
स्वर सहित पद पाठता: । अ॒स्य॒ । नम॑सा । सह॑ । स॒प॒र्यन्ति॑ । प्रऽचे॑तस: ॥ व्र॒तानि॑ । अ॒स्य॒ । स॒श्चि॒रे॒ । पु॒रूणि॑ । पू॒र्वऽचि॑त्तये । वस्वी॑: । अनु॑ । स्व॒ऽराज्य॑म् ॥१०९.३॥
स्वर रहित मन्त्र
ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः। व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥
स्वर रहित पद पाठता: । अस्य । नमसा । सह । सपर्यन्ति । प्रऽचेतस: ॥ व्रतानि । अस्य । सश्चिरे । पुरूणि । पूर्वऽचित्तये । वस्वी: । अनु । स्वऽराज्यम् ॥१०९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 109; मन्त्र » 3
भाषार्थ -
(अस्य) इस उपासक की (प्रचेतसः) ज्ञानप्रद (ताः) वे शुक्ल अर्थात् सात्त्विक चित्तवृत्तियाँ, (नमसा) परमेश्वर को नमस्कार करती हुई, (सहः) उपासक को साहस तथा शक्ति (सपर्यन्ति) प्रदान करती हैं, और (अस्य) इस उपासक के (पुरूणि व्रतानि) नानाविध व्रतों को (सश्चिरे) प्रगति देती हैं, और इसके (पूर्वचित्तये) प्रातिभ-ज्ञानों के लिए समर्थ होती हैं। (वस्वीरनु০) शेष पूर्व मन्त्र २ के अनुसार।
टिप्पणी -
[सश्चिरे=सश्चति गतिकर्मा (निघं০ २.१४)। पूर्वचित्ति=घटनाओं का पूर्वज्ञान, जिसे कि “प्रातिभज्ञान” कहते हैं।]