अथर्ववेद - काण्ड 20/ सूक्त 11/ मन्त्र 8
स॑त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्वर॒पश्च॑ दे॒वीः। स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं॑ मद॒न्त्यनु॒ धीर॑णासः ॥
स्वर सहित पद पाठस॒त्रा॒ऽसह॑म् । वरे॑ण्यम् । स॒ह॒:ऽदाम् । स॒स॒ऽवांस॑म् । स्व॑:। अ॒प: । च॒ । दे॒वी: ॥ स॒सान॑ । य: । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । इन्द्र॑म् । म॒द॒न्ति॒ । अनु॑ । धीऽर॑णास: ॥११.८॥
स्वर रहित मन्त्र
सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः। ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥
स्वर रहित पद पाठसत्राऽसहम् । वरेण्यम् । सह:ऽदाम् । ससऽवांसम् । स्व:। अप: । च । देवी: ॥ ससान । य: । पृथिवीम् । द्याम् । उत । इमाम् । इन्द्रम् । मदन्ति । अनु । धीऽरणास: ॥११.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 11; मन्त्र » 8
भाषार्थ -
(यः) जिसने हमारे लिए (पृथिवीम्) पृथिवी (उत) और (इमां द्याम्) यह द्युलोक (ससान) दिया है, उस (सत्रासाहम्) वस्तुतः पराक्रमशील, (वरेण्यम्) वरणीय, (सहोदाम्) बलप्रदाता, (स्वः) प्रकाश अथवा सूर्य और (देवीः अपः) दिव्यजलों के (ससवांसम्) प्रदाता (इन्द्रम्) परमेश्वर की, (धीरणासः) आध्यात्मिक-प्रज्ञा में रमण करनेवाले उपासक (अनु) निरन्तर (मदन्ति) स्तुतियाँ करते हैं।
टिप्पणी -
[सत्रा=सत्यम् (निघं০ ३.१०)। स्वः=आदित्यः (निरु০ २.४.१४); स्वः=भासम् (निरु০ ५.३.१९)।]