अथर्ववेद - काण्ड 20/ सूक्त 11/ मन्त्र 10
इन्द्र॒ ओष॑धीरसनो॒दहा॑नि॒ वन॒स्पतीँ॑रसनोद॒न्तरि॑क्षम्। बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चोऽथा॑भवद्दमि॒ताभिक्र॑तूनाम् ॥
स्वर सहित पद पाठइन्द्र॑: । ओष॑धी: । अ॒स॒नो॒त् । अहा॑नि । वन॒स्पती॑न् । अ॒स॒नो॒त् । अ॒न्तरि॑क्षम् ॥ बि॒भेद॑ । ब॒लम् । नु॒नु॒दे । विऽवा॑च: । अथ॑ । अ॒भ॒व॒त् । द॒मि॒ता । अ॒भिऽक्र॑तूनाम् ॥११.१०॥
स्वर रहित मन्त्र
इन्द्र ओषधीरसनोदहानि वनस्पतीँरसनोदन्तरिक्षम्। बिभेद वलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥
स्वर रहित पद पाठइन्द्र: । ओषधी: । असनोत् । अहानि । वनस्पतीन् । असनोत् । अन्तरिक्षम् ॥ बिभेद । बलम् । नुनुदे । विऽवाच: । अथ । अभवत् । दमिता । अभिऽक्रतूनाम् ॥११.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 11; मन्त्र » 10
भाषार्थ -
(इन्द्रः) ईश्वर ने (ओषधीः) ओषधियाँ, (अहानि) और प्रकाशमय दिन (असनोत्) दिये हैं। (वनस्पतीन्) वनस्पतियाँ (अन्तरिक्षम्) और अन्तरिक्ष (असनोत्) दिये हैं। (वलम्) आवरण डालनेवाले कामादि को (बिभेद) परमेश्वर ने छिन्न-भिन्न किया है। (विवाचः) वेदविरुद्ध नास्तिकता का कथन करनेवाले नास्तिकों को (नुनुदे) धकेल दिया है। (अथ) और (दमिता) नास्तिकता की भावनाओं को दबानेवाला, नियन्त्रित करनेवाला परमेश्वर (विवाचः) वेदविरुद्धभाषियों के (क्रतूनाम्) संकल्पों कर्मों और प्रजाओं का (अभि अभवत्) पराभव करता है।