Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 111/ मन्त्र 3
यद्वासि॑ सुन्व॒तो वृ॒धो यज॑मानस्य सत्पते। उ॒क्थे वा॒ यस्य॒ रण्य॑सि॒ समिन्दु॑भिः ॥
स्वर सहित पद पाठयत् । वा॒ । असि॑ । सु॒न्व॒त: । वृ॒ध: । यज॑मानस्य । स॒त्ऽप॒ते॒ ॥ उ॒क्थे । वा॒ । यस्य॑ । रण्य॑सि । सम् । इन्दु॑ऽभि: ॥१११.३॥
स्वर रहित मन्त्र
यद्वासि सुन्वतो वृधो यजमानस्य सत्पते। उक्थे वा यस्य रण्यसि समिन्दुभिः ॥
स्वर रहित पद पाठयत् । वा । असि । सुन्वत: । वृध: । यजमानस्य । सत्ऽपते ॥ उक्थे । वा । यस्य । रण्यसि । सम् । इन्दुऽभि: ॥१११.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 111; मन्त्र » 3
भाषार्थ -
(यद् वा) तथा (सत्पते) हे सच्चे रक्षक! (यस्य) जिस (सुन्वतः) भक्ति-यज्ञवाले (यजमानस्य) उपासक को आप (वृधः असि) बढ़ाते हैं, (वा) तथा जिसकी (उक्थे) स्तुतियों में आप (रण्यसि) रमण करते हैं—उसके (इन्दुभिः) भक्तिरसों द्वारा भी आप [सम् रण] रमण कीजिए, प्रसन्न हूजिए।