Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 117/ मन्त्र 2
यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑। स त्वामि॑न्द्र प्रभूवसो ममत्तु ॥
स्वर सहित पद पाठय: । ते॒ । मद॑: । युज्य॑: । चारु॑: । अस्ति॑ । येन॑ । वृ॒त्राणि॑ । ह॒रि॒ऽअ॒श्व॒ । हंसि॑ ॥ य: । त्वाम् । इ॒न्द्र॒ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो । म॒म॒त्तु॒ ॥११७.२॥
स्वर रहित मन्त्र
यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि। स त्वामिन्द्र प्रभूवसो ममत्तु ॥
स्वर रहित पद पाठय: । ते । मद: । युज्य: । चारु: । अस्ति । येन । वृत्राणि । हरिऽअश्व । हंसि ॥ य: । त्वाम् । इन्द्र । प्रभुवसो इति प्रभुऽवसो । ममत्तु ॥११७.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 117; मन्त्र » 2
भाषार्थ -
(हर्यश्व) हे प्रत्याहार-सम्पन्न इन्द्रियाश्वों के स्वामी! (यः) जो (मदः) प्रसन्न करनेवाला भक्तिरस (ते युज्यः) आपके योग्य, तथा (चारुः) आपके लिए रुचिकर (अस्ति) है, (येन) जिसके द्वारा कि आप (वृत्राणि) हमारे पापों का (हंसि) हनन करते हैं, (प्रभूवसो) हे प्रभूत सम्पत्तिशाली, (इन्द्र) परमेश्वर! (सः) वह भक्तिरस (त्वाम्) आपको (ममत्तु) प्रसन्न करे।