Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 117/ मन्त्र 3
बोधा॒ सु मे॑ मघव॒न्वाच॒मेमां याँ ते॒ वसि॑ष्ठो॒ अर्च॑ति॒ प्रश॑स्तिम्। इ॒मा ब्रह्म॑ सध॒मादे॑ जुषस्व ॥
स्वर सहित पद पाठबोध॑ ।सु । मे॒ । म॒घ॒ऽव॒न् । वाच॑म् । आ । इ॒माम् । याम् । ते॒ । वसि॑ष्ठ: । अर्च॑ति । प्रऽश॑स्तिम् ॥ इ॒मा । ब्रह्म॑ । स॒ध॒मादे॑ । जु॒ष॒स्व॒ ॥११७.३॥
स्वर रहित मन्त्र
बोधा सु मे मघवन्वाचमेमां याँ ते वसिष्ठो अर्चति प्रशस्तिम्। इमा ब्रह्म सधमादे जुषस्व ॥
स्वर रहित पद पाठबोध ।सु । मे । मघऽवन् । वाचम् । आ । इमाम् । याम् । ते । वसिष्ठ: । अर्चति । प्रऽशस्तिम् ॥ इमा । ब्रह्म । सधमादे । जुषस्व ॥११७.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 117; मन्त्र » 3
भाषार्थ -
(मघवन्) हे सम्पत्ति-शाली परमेश्वर! (मे) मेरी (इमाम्) इस (वाचम्) स्तुति-वाणी को (सु बोध) ठीक प्रकार जानिए, (याम्) जिस (प्रशस्तिम्) प्रशस्तवाणी को कि (वसिष्ठः) सर्वश्रेष्ठ उपासक (ते) आपके लिए (अर्चति) अर्चना में भेंट कर रहा है। (सधमादे) उपासक और आपकी पारस्परिक प्रसन्नता में (इमा ब्रह्म) इन ब्रह्मस्तावक स्तुति वाणियों का (जुषस्व) आप प्रीतिपूर्वक सेवन कीजिए।
टिप्पणी -
[वसिष्ठः=‘यद्वै नु श्रेष्ठः तेन वसिष्ठः’ (शत০ ब्रा০ ८.१.१.६)।]