Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 121/ मन्त्र 2
न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते। अ॑श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे ॥
स्वर सहित पद पाठन । त्वाऽवा॑न् । अ॒न्य: । दि॒व्य: । न । पार्थि॑व: । न । जा॒त: । न । ज॒नि॒ष्य॒ते॒ ॥ अ॒श्व॒ऽयन्त॑: । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । वा॒जिन॑: । ग॒व्यन्त॑: । त्वा॒ । ह॒वा॒म॒हे॒ ॥१२१.२॥
स्वर रहित मन्त्र
न त्वावाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते। अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥
स्वर रहित पद पाठन । त्वाऽवान् । अन्य: । दिव्य: । न । पार्थिव: । न । जात: । न । जनिष्यते ॥ अश्वऽयन्त: । मघऽवन् । इन्द्र । वाजिन: । गव्यन्त: । त्वा । हवामहे ॥१२१.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 121; मन्त्र » 2
भाषार्थ -
हे प्रभो! (त्वावान्) आपके सदृश (अन्यः) अन्य कोई द्युलोक का पदार्थ नहीं, (न) और न (पार्थिवः) पृथिवी का पदार्थ है। आपके सदृश (न जातः) न कोई पैदा हुआ है, और (न जनिष्यते) न कोई पैदा होगा। (मघवन् इन्द्र) हे सम्पत्तिशाली परमेश्वर! (वाजिनः) आप द्वारा शक्ति पाकर हम, (अश्वायन्तः) मानसिक बल और (गव्यन्तः) ऐन्द्रियिक शक्तियाँ चाहते हुए, (त्वा हवामहे) आपका आह्वान करते हैं।
टिप्पणी -
[अश्व=मन। गौः=इन्द्रियां (उणादिकोष २.६८) रामलाल कपूर ट्रस्ट, बहालगढ़।]