Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 138/ मन्त्र 3
कण्वाः॒ इन्द्रं॒ यदक्र॑त॒ स्तोमै॑र्य॒ज्ञस्य॒ साध॑नम्। जा॒मि ब्रु॑वत॒ आयु॑धम् ॥
स्वर सहित पद पाठकण्वा॑: । इन्द्र॑म् । यत् । अक्र॑त् । स्तोमै॑: । य॒ज्ञस्य॑ । साध॑नम् ॥ जा॒मि । ब्रु॒व॒ते॒ । आयु॑धम् ॥१३८.३॥
स्वर रहित मन्त्र
कण्वाः इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम्। जामि ब्रुवत आयुधम् ॥
स्वर रहित पद पाठकण्वा: । इन्द्रम् । यत् । अक्रत् । स्तोमै: । यज्ञस्य । साधनम् ॥ जामि । ब्रुवते । आयुधम् ॥१३८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 138; मन्त्र » 3
भाषार्थ -
(कण्वाः) मेधावी उपासक, (यज्ञस्य) उपासना-यज्ञ के (साधनम्) साधक परमेश्वर को, (यत्) जब (स्तोमैः) स्तुतिगानों द्वारा, (अक्रत) अपना बना लेते हैं, तब वे (ब्रुवत) कहते हैं कि (आयुधम्) कामादि-शत्रुओं के विनाश के लिए अन्य उपाय (जामि) व्यर्थ हैं।
टिप्पणी -
[कण्वाः=मेधाविनः (निघं০ ३.१५)।]