Loading...
अथर्ववेद > काण्ड 20 > सूक्त 141

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 141/ मन्त्र 2
    सूक्त - शशकर्णः देवता - अश्विनौ छन्दः - जगती सूक्तम् - सूक्त १४१

    यदिन्द्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद्वा॑ वा॒युना॒ भव॑थः॒ समो॑कसा। यदा॑दि॒त्येभि॑रृ॒भुभिः॑ स॒जोष॑सा॒ यद्वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ॥

    स्वर सहित पद पाठ

    यत् । इन्द्रे॑ण । स॒ऽरथ॑म् । या॒थ: । अ॒श्वि॒ना॒ । यत् । वा॒ । वा॒युना॑ । भव॑थ: । सम्ऽओ॑कसा ॥ यत् । आ॒दि॒त्येभि॑: । ऋ॒भुऽभि॑: । स॒ऽजोष॑सा । यत् । वा॒ । विष्णो॑: । वि॒ऽक्रम॑णेषु । तिष्ठ॑थ: ॥१४१.२॥


    स्वर रहित मन्त्र

    यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा। यदादित्येभिरृभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥

    स्वर रहित पद पाठ

    यत् । इन्द्रेण । सऽरथम् । याथ: । अश्विना । यत् । वा । वायुना । भवथ: । सम्ऽओकसा ॥ यत् । आदित्येभि: । ऋभुऽभि: । सऽजोषसा । यत् । वा । विष्णो: । विऽक्रमणेषु । तिष्ठथ: ॥१४१.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 141; मन्त्र » 2

    भाषार्थ -
    (अश्विना) हे दोनों अश्वियो! नागरिक प्रजा तथा सेना के अधिपतियो! (यद्) जो आप (इन्द्रेण) सम्राट् के साथ (सरथम्) एक रथ में बैठकर (याथः) प्रजाजनों के निरीक्षण के लिए जाते हो, (यद् वा) अथवा (वायुना) वायुयानों के अध्यक्ष के साथ (समोकसा=समोकसौ) अन्तरिक्ष-गृह में (भवथः) जाते हो, (यद्) और जो आप (आदित्येभिः) आदित्य कोटि में विद्वानों, तथा (ऋभुभिः) राष्ट्र के कारीगरों के साथ (सजोषसा) मिलकर उनके साथ प्रेमप्रदर्शन तथा उनकी सेवाएँ करते हो, (यद् वा) और जो आप (विष्णोः) यज्ञ-यागों की (विक्रमणेषु) पद्धतियों में विद्यमान होकर (तिष्ठथः) आकर बैठते हो,

    इस भाष्य को एडिट करें
    Top