अथर्ववेद - काण्ड 20/ सूक्त 141/ मन्त्र 5
यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जम्। तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ य॒च्छत॑म् ॥
स्वर सहित पद पाठयत् । ना॒स॒त्या॒ । प॒रा॒के । अ॒र्वा॒के । अस्ति॑ । भे॒ष॒जम् ॥ तेन॑ । नू॒नम् । वि॒ऽम॒दाय॑ । प्र॒ऽचे॒त॒सा॑ । छ॒र्दि: । व॒त्साय॑ । य॒च्छ॒त॒म् ॥१४१.५॥
स्वर रहित मन्त्र
यन्नासत्या पराके अर्वाके अस्ति भेषजम्। तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम् ॥
स्वर रहित पद पाठयत् । नासत्या । पराके । अर्वाके । अस्ति । भेषजम् ॥ तेन । नूनम् । विऽमदाय । प्रऽचेतसा । छर्दि: । वत्साय । यच्छतम् ॥१४१.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 141; मन्त्र » 5
भाषार्थ -
(नासत्या प्रचेतसा) असत्य व्यवहारों से रहित हे प्रज्ञा-सम्पन्न अश्वियो! (पराके) दूर प्रदेश में तथा (अर्वाके) समीप प्रदेश में (यत्) जो-जो (भेषजम् अस्ति) औषधें हैं, उनका संग्रह करके (तेन) उनके द्वारा (विमदाय) प्रजावर्ग की मादक-प्रवृत्तियों के हटाने के लिए, उन्हें प्रजावर्ग को (यच्छतम्) दिया करो, और (वत्साय) पुत्रसमान प्रजावर्ग के लिए (छर्दिः) गृहों का भी (यच्छतम्) प्रबन्ध किया करो।
टिप्पणी -
[विमदाय=विमदं कर्त्तुम्। छर्दिः=गृहनाम (निघं০ ३.४)।]