अथर्ववेद - काण्ड 20/ सूक्त 141/ मन्त्र 3
यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये। यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ ॥
स्वर सहित पद पाठयत् । अ॒द्य । अ॒श्विनौ॑ । अ॒हम् । हु॒वेय॑ । वाज॑ऽसातये ॥ यत् । पृ॒त्ऽसु । तु॒र्वणे॑ । सह॑: । तत् । श्रेष्ठ॑म् । अ॒श्विनो॑: । अव॑: ॥१४१.३॥
स्वर रहित मन्त्र
यदद्याश्विनावहं हुवेय वाजसातये। यत्पृत्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः ॥
स्वर रहित पद पाठयत् । अद्य । अश्विनौ । अहम् । हुवेय । वाजऽसातये ॥ यत् । पृत्ऽसु । तुर्वणे । सह: । तत् । श्रेष्ठम् । अश्विनो: । अव: ॥१४१.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 141; मन्त्र » 3
भाषार्थ -
(अश्विना) हे नागरिक-प्रजा, तथा सेना के अधिपतियो! तुम दोनों को, (यद्) जो (अहम्) मैं सम्राट् (अद्य) आज (वाजसातये) सहभोज के लिए, (हुवेय) बुलाता हूँ, निमन्त्रित करता हूँ, यह कहने के लिए (यद्) कि (अश्विनोः) तुम दोनों अश्वियों का (अवः) राष्ट्र-संरक्षण (तत्) ऐसा ही (श्रेष्ठम्) श्रेष्ठ प्रशंसनीय है, (यत्) जैसे कि (पृत्सु) युद्धों में, (तुर्वणे) शत्रु-विनाशक-योद्धा में स्थित (सहः) साहस तथा शत्रु को पराभूत करने का बल श्रेष्ठ तथा प्रशंसनीय होता है।
टिप्पणी -
[वाजसातये=वाजः (अन्न, निघं০ २.७)+साति (सन् संभक्तौ)। पृत्सु=संग्रामनाम (निघं০ २.१७)। तुर्वणे=तुर्वी हिंसार्थः।]