अथर्ववेद - काण्ड 20/ सूक्त 15/ मन्त्र 5
भूरि॑ त इन्द्र वी॒र्य तव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न्काम॒मा पृ॑ण। अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्यं मम इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ॥
स्वर सहित पद पाठभूरि॑ । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । तव॑ । स्म॒सि॒ । अ॒स्य॒ । स्तो॒तु: । म॒घ॒ऽव॒न् । काम॑म् । आ । पृ॒ण॒ ॥ अनु॑ । ते॒ । द्यौ: । बृ॒ह॒ती । वी॒र्य॑म् । म॒मे॒ । इ॒यम् । च॒ । ते॒ । पृ॒थि॒वी । मे॒मे॒ । ओज॑से ॥१५.५॥
स्वर रहित मन्त्र
भूरि त इन्द्र वीर्य तव स्मस्यस्य स्तोतुर्मघवन्काममा पृण। अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे ॥
स्वर रहित पद पाठभूरि । ते । इन्द्र । वीर्यम् । तव । स्मसि । अस्य । स्तोतु: । मघऽवन् । कामम् । आ । पृण ॥ अनु । ते । द्यौ: । बृहती । वीर्यम् । ममे । इयम् । च । ते । पृथिवी । मेमे । ओजसे ॥१५.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 15; मन्त्र » 5
भाषार्थ -
(इन्द्र) हे परमेश्वर! (ते) आपका (वीर्यम्) सामर्थ्य (भूरि) महान् है। (तव) आपके ही (स्मसि) हम हैं। (मघवन्) हे ऐश्वर्यशाली! (अस्य स्तोतुः) इस स्तुतिकर्त्ता की (कामम्) मोक्ष-कामना को (आ पृणः) पूर्ण कर दीजिए। आपका बड़ा सामर्थ्य है। (बृहती द्यौः) महान् द्युलोक (ते वीर्यम्) आपके सामर्थ्य का (अनु) अनुचर बना हुआ है। (मम) हे मेरे परमेश्वर! (न) जैसे कि (इयम्) यह (ते) आपकी (पृथिवी) पृथिवी आपकी अनुचरी बनी हुई है। (इमे) ये दोनों लोक (ओजसे) आपके ओज को लक्ष्य करके आपके अनुचर बने हुए हैं।