अथर्ववेद - काण्ड 20/ सूक्त 18/ मन्त्र 1
सूक्त - मेधातिथिः, प्रियमेधः
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-१८
व॒यमु॑ त्वा त॒दिद॑र्था॒ इन्द्र॑ त्वा॒यन्तः॒ सखा॑यः। कण्वा॑ उ॒क्थेभि॑र्जरन्ते ॥
स्वर सहित पद पाठव॒यम् । ऊं॒ इति॑ । त्वा॒ । त॒दित्ऽअ॑र्था: । इन्द्र॑ । त्वा॒ऽवन्त॑: । सखा॑य: ॥ कण्वा॑: । उ॒क्थेभि॑: । ज॒र॒न्ते॒ ॥१८.१॥
स्वर रहित मन्त्र
वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः। कण्वा उक्थेभिर्जरन्ते ॥
स्वर रहित पद पाठवयम् । ऊं इति । त्वा । तदित्ऽअर्था: । इन्द्र । त्वाऽवन्त: । सखाय: ॥ कण्वा: । उक्थेभि: । जरन्ते ॥१८.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 18; मन्त्र » 1
भाषार्थ -
(इन्द्र) हे परमेश्वर! (कण्वाः) समाधि में निमीलितनेत्र योगी (त्वायन्तः) आपको चाहते हुए (उक्थेभिः) अपनी प्रशंसनीय स्तुतियों से [त्वा] आपकी (जरन्ते) सदा स्तुति करते रहते हैं। (तद् इद् अर्थाः) यह ही उनकी अभ्यर्थना है। उसी प्रकार (वयम् उ त्वा) हम लोग भी आपको ही चाहते हैं, और (सखायः) अपनी स्तुतियों के द्वारा आपके मित्र बनना चाहते हैं।
टिप्पणी -
[कण्वाः=कण निमीलने। कणति निमीलति असौ कण्वः। (उणादि০ १.५१)।]