अथर्ववेद - काण्ड 20/ सूक्त 18/ मन्त्र 3
सूक्त - मेधातिथिः, प्रियमेधः
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-१८
इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पृहयन्ति। यन्ति॑ प्र॒माद॒मत॑न्द्राः ॥
स्वर सहित पद पाठइ॒च्छन्ति॑ । दे॒वा: । सु॒न्वन्त॑म् । न । स्वप्ना॑य । स्पृ॒ह॒य॒न्ति॒ ॥ यन्ति॑ । प्र॒ऽमाद॑म् । अत॑न्द्रा ॥१८.३॥
स्वर रहित मन्त्र
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति। यन्ति प्रमादमतन्द्राः ॥
स्वर रहित पद पाठइच्छन्ति । देवा: । सुन्वन्तम् । न । स्वप्नाय । स्पृहयन्ति ॥ यन्ति । प्रऽमादम् । अतन्द्रा ॥१८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 18; मन्त्र » 3
भाषार्थ -
(देवाः) देव लोग (सुन्वन्तम्) भक्ति रसवाले उपासक को (इच्छन्ति) चाहते हैं, (स्वप्नाय) सोनेवाले को (न स्पृहयन्ति) नहीं चाहते। देवलोग (अतन्द्रा) निद्रा और सुस्ती से अलग होते हैं। वे (प्रमादम्) भक्तिरस की उग्र मस्तीवाले, उसकी सहायता के लिए (यन्ति) सदा प्राप्त होते हैं।